Amitabha Prayer Recitations in Sanskrit

Post Reply
User avatar
Losal Samten
Posts: 1591
Joined: Mon Mar 24, 2014 4:05 pm

Amitabha Prayer Recitations in Sanskrit

Post by Losal Samten »

॥सुखावतीप्रणिधिगाथा ॥
|| sukhāvatīpraṇidhigāthā ||

Aspiration for Sukhāvatī, in verse

नमोऽमिताभाय जिनाय ते मुने सुखावतीं यामि च तेऽनुकम्पया ।
सुखावतीं कनकविचित्रकाननाम् मनोहरां सुगतसुतैरलंकृताम् ।
तवाश्रयां प्रथितयशस्य धीमतः प्रयामि तां बहुमणिरत्नसञ्चयाम् ॥

namo'mitābhāya jināya te mune sukhāvatīṁ yāmi ca te'nukampayā |
sukhāvatīṁ kanakavicitrakānanām manoharāṁ sugatasutair alaṁkṛtām |
tavāśrayāṁ prathitayaśasya dhīmataḥ prayāmi tāṁ bahumaṇiratnasaṁcayām ||

I bow to you Amitābha, Conqueror, Sage, And I reach Sukhāvatī through your compassion: Sukhāvatī, her forests embellished by gold, Attractive, adorned by the Sugatas' sons, Your abode, Wise One of known glory, I go to that heap of many gems and jewels.

phpBB [video]
Lacking mindfulness, we commit every wrong. - Nyoshul Khen Rinpoche
འ༔ ཨ༔ ཧ༔ ཤ༔ ས༔ མ༔
ཨོཾ་ཧ་ནུ་པྷ་ཤ་བྷ་ར་ཧེ་ཡེ་སྭཱ་ཧཱ།།
ཨཱོཾ་མ་ཏྲི་མུ་ཡེ་སལེ་འདུ།།
User avatar
Losal Samten
Posts: 1591
Joined: Mon Mar 24, 2014 4:05 pm

Re: Amitabha Prayer Recitations in Sanskrit

Post by Losal Samten »

॥ सुखावतीप्रणिधान ॥
|| sukhāvatīpraṇidhāna ||

Aspiration for Amitābha’s Pure Land, from the Bhadracarīpraṇidhāna

कालक्रियां च अहं करमाणो आवरणान् विनिवर्तिय सर्वान् ।
संमुख पश्यिय तं अमिताभं तं च सुखावतिक्षेत्र व्रजेयम् ॥५७॥

kālakriyāṃ ca ahaṃ karamāṇo āvaraṇān vinivartiya sarvān |
saṃmukha paśyiya taṃ amitābhaṃ taṃ ca sukhāvatikṣetra vrajeyam ||57||

57. And at the time of my death, turning away all obscurations,
may I see that Amitābha in front of me and may I go to that field, Sukhāvatī.

तत्र गतस्य इमि प्रणिधाना आमुखि सर्वि भवेय्यु समग्रा ॥
तांश्च अहं परिपूर्य अशेषान् सत्त्वहितं करियावत लोके ॥५८॥

tatra gatasya imi praṇidhānā āmukhi sarvi bhaveyyu samagrā ||
tāṃś ca ahaṃ paripūrya aśeṣān sattvahitaṃ kariyāvata loke ||58||

58. Having gone there, may all these aspirations of mine come back to me, in their entirety,
and having fulfilled them, may I do what is beneficial to sentient beings, in the world.

तहि जिनमंडलि शोभनिरम्ये पद्मवरे रुचिरे उपपन्नः ।
व्याकरणं अहु तत्र लभेय्या संमुखतो अमिताभजिनस्य ॥५९॥

tahi jinamaṃḍali śobhaniramye padmavare rucire upapannaḥ |
vyākaraṇaṃ ahu tatra labheyyā saṃmukhato amitābhajinasya ||59||

59. In that maṇḍala of the Jina, having been born in a beautiful and delightful, splendid supreme lotus,
May I obtain a prediction in front of Amitābha, the Jina.

व्याकरणं प्रतिलभ्य च तस्मिन् निर्मितकोटिशतेभिरनेकैः ।
सत्त्वहितानि बहून्यहु कुर्यां दिक्षु दशस्वपि बुद्धिबलेन ॥६०॥

vyākaraṇaṃ pratilabhya ca tasmin nirmitakoṭiśatebhir anekaiḥ |
sattvahitāni bahūny ahu kuryāṃ dikṣu daśasvapi buddhibalena ||60||

60. And having obtained a prediction there, with many hundreds of crores of emanations
may I perform many beneficial acts for sentient beings in the ten directions, by the strength of my mind.


phpBB [video]
Lacking mindfulness, we commit every wrong. - Nyoshul Khen Rinpoche
འ༔ ཨ༔ ཧ༔ ཤ༔ ས༔ མ༔
ཨོཾ་ཧ་ནུ་པྷ་ཤ་བྷ་ར་ཧེ་ཡེ་སྭཱ་ཧཱ།།
ཨཱོཾ་མ་ཏྲི་མུ་ཡེ་སལེ་འདུ།།
Post Reply

Return to “Pure Land”